by deepikapandey | Nov 12, 2021 | Sanskrit Blogs
Animals Name in Sanskrit 1.Antचीटीउपदीका, पिपीलक, वम्र2.Bearभालूभल्लूकः3.Bitchकुतियासरमा4.Blue Bullनील गायगवयः5.Buffaloभैंसमहिषः6.Bullसाँड़वृषभः7.Butterflyतितलीचित्रपतङ्ग8.Calfबछड़ावत्सः9.Camelउंटउष्ट्रः, क्रमेलकः,...
by deepikapandey | Nov 12, 2021 | Sanskrit Blogs
Name of Colours in Sanskrit Red – लाल – लोहितः, रक्तवर्णःGreen – हरा – हरितः, पलाशः Blue – नीला – नीलः Black – काला – श्यामः, कालःWhite – सफेद – शुक्लः, श्वेतः Grey – ग्रे...
by deepikapandey | Nov 12, 2021 | Sanskrit Blogs
10 Vegetables Name in Sanskrit रक्ताङ्गकः – टमाटरआलुकः – आलूपलाण्डुः – प्याजगोजिह्वा – फूल गोभीअलाबु – लौकीवृन्ताकः – बैगनपटोलः – परवलशृंगाटकः – सिंघाड़ाकोषफलम् – कोंहड़ासूरणः – ओलाकोशातकी – तरोईगुञ्जनम् – गाजरकारवेल्लः – करैलापालकः – पालककलायः – मटरशिम्बी – सेमगुञ्जनम्...
by deepikapandey | Nov 12, 2021 | Sanskrit Blogs
Fruits Name in Sanskrit आम – आम्रम्, आम्रंकेला – कदलीफलम्, कदलिका, कदलीअनार – दाडिमम्चीकू – विकूतम्पपीता – मधुकर्कटीसेब – सेवम्अंगूर – द्राक्षाफलम्अमरूद – बीजपूरम्‚ आम्रलम्‚ दृढबीजम्‚ अमृतफलम्गन्ना – इक्षुतरबूज – कलींदा कालिंदम्, कलिंगखरबूजा – खर्बूजम्,...
by deepikapandey | Feb 3, 2021 | Kids Learning, Sanskrit Blogs
Sanskrit Counting CountingNumber Name in Sanskrit Roman NumberNumber Name in English Counting in hindi Number Name in...